A 185-7 Rādhātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 185/7
Title: Rādhātantra
Dimensions: 30 x 11.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5035
Remarks:


Reel No. A 185-7 Inventory No. 43499

Title Rādhātatra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 77v

Size 30.0 x 11.5 cm

Folios 77

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5035

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgopījanavallabhāyaḥ (!) ||

śrīpārvaty uvāca ||

gaṇeśanaṃdicaṃdreśaviṣṇunā pari(2)sevitai (!)

deva deva mahādeva mṛtyuñjaya sanātana |

rahasyaṃ vāsudevasya rādhāmaṃtraṃ manoharaṃ

pūrvaṃ hi sucitaṃ (!) deva (3) kathāmātreṇa śaṃkara |

kṛpayā kathayeśāna tantraṃ paramadurllabhaṃ |

īśvara uvāca ||

rahasyaṃ vāsudevasya (4) rādhātaṃtraṃ varānane

atyaṃtagopanaṃ taṃtraṃ viśuddhaṃ nirmalaṃ sadā | (fol. 1v1–4)

End

ātmany ātmānam āyojyaṃ vāsudevodbhavaṃ yayau ||

rādhātaṃtraṃ vinā devi kathitaṃ te śucismite |

idaṃ bhāgavataṃ taṃtraṃ rahasyaṃ varavarṇinī |

parā ve (!) para(9)meśāni na prakāśyaṃ kadācanaḥ (!) |

nānā taṃtraṃ varārohe pāśavan ma (!) manoditaṃ |

sarvaṃ tad vipalaṃ (!) devi ⟨deci⟩ satya (!) satyaṃ vadāmy ahaṃ |

idaṃ taṃtraṃ mayā guptaṃ tava (prau)- ||| (fol. 77v8–9)

«Sub-colophon:»

iti vāsudevarahasye rādhātaṃtre ṣaṭtriṃśat paṭalaḥ || 36 || ❁ || (fol. 75v9–76r1)

 (fol. )

Microfilm Details

Reel No. A 185/7

Date of Filming 31-10-1971

Exposures 81

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 45v–46r

Catalogued by MS

Date 30-08-2007

Bibliography