A 185-7 Rādhātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 185/7
Title: Rādhātantra
Dimensions: 30 x 11.5 cm x 77 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5035
Remarks:
Reel No. A 185-7 Inventory No. 43499
Title Rādhātatra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios up to 77v
Size 30.0 x 11.5 cm
Folios 77
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5035
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgopījanavallabhāyaḥ (!) ||
śrīpārvaty uvāca ||
gaṇeśanaṃdicaṃdreśaviṣṇunā pari(2)sevitai (!)
deva deva mahādeva mṛtyuñjaya sanātana |
rahasyaṃ vāsudevasya rādhāmaṃtraṃ manoharaṃ
pūrvaṃ hi sucitaṃ (!) deva (3) kathāmātreṇa śaṃkara |
kṛpayā kathayeśāna tantraṃ paramadurllabhaṃ |
īśvara uvāca ||
rahasyaṃ vāsudevasya (4) rādhātaṃtraṃ varānane
atyaṃtagopanaṃ taṃtraṃ viśuddhaṃ nirmalaṃ sadā | (fol. 1v1–4)
End
ātmany ātmānam āyojyaṃ vāsudevodbhavaṃ yayau ||
rādhātaṃtraṃ vinā devi kathitaṃ te śucismite |
idaṃ bhāgavataṃ taṃtraṃ rahasyaṃ varavarṇinī |
parā ve (!) para(9)meśāni na prakāśyaṃ kadācanaḥ (!) |
nānā taṃtraṃ varārohe pāśavan ma (!) manoditaṃ |
sarvaṃ tad vipalaṃ (!) devi ⟨deci⟩ satya (!) satyaṃ vadāmy ahaṃ |
idaṃ taṃtraṃ mayā guptaṃ tava (prau)- ||| (fol. 77v8–9)
«Sub-colophon:»
iti vāsudevarahasye rādhātaṃtre ṣaṭtriṃśat paṭalaḥ || 36 || ❁ || (fol. 75v9–76r1)
(fol. )
Microfilm Details
Reel No. A 185/7
Date of Filming 31-10-1971
Exposures 81
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 45v–46r
Catalogued by MS
Date 30-08-2007
Bibliography